A 419-27 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/27
Title: Muhūrtacintāmaṇi
Dimensions: 28.3 x 12.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/581
Remarks:


Reel No. A 419-27 Inventory No. 44512

Title Muhūrttacintāmaṇi

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 1v, 29v–30r,

Size 28.3 x 12.5 cm

Folios 33

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the marginal title muhūrttaciṃ and in the lower right-hand margin of the verso

Date of Copying SAM 1843

Place of Deposit NAK

Accession No. 5/581

Manuscript Features

Text is composed on the date ŚS 1522.

Excerpts

Beginning

-netre2 mādhave dvādaśī2

pauṣe veda4 śarā5 iṣe daśa10 śivā11 mārge [’]dri7 nāgā8 madhau ||

go9 ṣṭau8 cobhayapakṣagāś ca tithayaḥ śū(2)nyā budhai (!) kīrtitā (!)

urjāṣāḍhatapasyaśukratapasāṃ (!) kṛṣṇe śarāṃ5gā6(3)bdhayaḥ4 || 10

śakrāḥ14 paṃca5śite śakrā14 drya7gni3 viśva(4)13 rasā6 (!) kramāt || 11 || (fol. 2r1–4)

End

jyotirvid gaṇavanditāṅghrikamalatsatsūnur āsīt kṛ(3)tī

nāmnānanta iti prathām adhigato gomaṇḍalāhaskaraḥ |

yo ramyāṃ jani paddhatiṃ samakarod duṣṭāśayaddhvaṃsi(4)nī (!)

ṭīkāṃ cottamakāmadhenugaṇite kāṣīt (!) satāṃ prītaye ||

tad ātmaja (!) udāradhīr vibudhanīlakaṃṭhānu(5)jo

gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||

girīśanagare vare bhujabhujeṣu caṃdrair mite

śake 1522 (6) viniramādikaṃ khalu muhurttaciṃtāmaṇiṃ || 10 || (fol. 35v2–6)

Colophon

iti śrīdaivajñānaṃtasunu(!)daiva[[jña]]rāmaviracite muhurttaciṃ(7)tāmaṇau gṛhapraveśaprakarṇaṃ (!) saṃpūrṇaṃ || || samāptoyaṃ gratha (!) || ||

śrīvāgiśvaryai (!) namaḥ || ||

rāmābdhivasacaṃdrā(8)bde mādhave śuklapaṃcamī

tripāṭhy uttamarāmasya sūta (!) jyeṭhena (!) dhīmatā || ||

rāmāya namaḥ || ❖ ❖ ❖ ❖ ❖ ❖ ❖ ❖ ❖ ❖ (fol. 35v6–8)

Microfilm Details

Reel No. A 419/27

Date of Filming 07-08-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the 10th stanza.

Catalogued by JU/MS

Date 07-06-2006

Bibliography